|
發表於 2005-7-5 03:22:42
|
顯示全部樓層
大輪金剛陀羅尼 (古梵文譯音)
大輪金剛陀羅尼經云.誦此呪二十一遍.能成一切呪法.善事速得成就。能成一切印法.一切壇法.當入曼荼羅大壇.不用事壇。
陀羅尼經云.誦此呪三七遍.即當入一切曼荼羅.所作皆成。誦呪有身印等種種印法。若作手印.誦諸呪法.易得成驗。若未曾入灌頂壇者.不得輒作一切手印。若人誦此呪.即同入壇.作印行用.不成盜法也。
大藏秘要云.依教中說.一切真言手印.必從師受。若未入灌頂輪壇.輒結手印作法.得盜法罪.所作不成。若於如來像前.誦此呪二十一遍.即如見佛.即同入一切曼荼羅.所求諸法.皆得成就。
大輪金剛陀羅尼 (古梵文譯音)
Namas Triya-dhvikanam Sarva Tathagatanam, Om, Vi-raji Viraji, Maha-cakra Vajri, Sata Sata,
Sarate Sarate, Trayi Trayi, Vi-dhamani Sam-bhanjani, Tra-mati Siddha Kartavyam Svaha.
|
|